top of page

पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

पाशुर १०

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति? कदा सुषुप्तिं...

पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

पाशुर ८

एषा गोपिका तु ....श्रीकृष्णं अपेक्षया ...कृष्णभक्ताय... कौतूहलेन सेवां कर्तुं गुणवती। तेन कारणेन ...श्रीकृष्णाय... एतां गोपिकां कृते...

पाशुर ७

एषा गोपिका तु ... कृष्णभक्तः श्रेष्ठः इति जानाति। परन्तु ... भक्त कैंकर्यं कर्तुं विस्मृतवती। अतः एतां गोपिकां *पेय्प्पण्णे* (असुर...

पाशुर ६:

एतस्यां गीतायां ... *पिल्लाय्* इति नाम्ना एकां गोपिकां ...उत्थाप्य... पक्षि नादम्...पक्षिराजस्य मन्दिरे श्वेतशङ्खस्य नादम्...च...प्रातः...

पाशुर ५:

श्रीवराह भगवान् हिरण्याक्षात् श्रीभूमादेवीं रक्षितवान्। तस्मिन् समये श्रीभूमादेवी... कृपया भूलोके वसितानां जनानाम् उज्जीवनार्थं.. उपायं...

पाशुर ४:

एतेन पाशुरेण... भागवद्कैंकर्यस्य अवश्यं दृश्यते। सामान्यतया अपि कश्चन माता... तस्याः शिशुजनाय..... कोपि साहाय्यं करोति चेत्.... बहु...

पाशुर ३:

देवी कृपया लोकक्षेमम् इच्छति। यदि अधिकं वृष्टिः भवति तर्हि कृषिफलं नाशं भविष्यति। वृष्टिः तु नास्ति चेत् जलशोषं भविष्यति। अतः उपयुक्ता...

पाशुर २

द्वीतीयेन पाशुरेण, भूलोके वसितान् सर्वान् आहूय, व्रतनियमम् एवं वदति। "व्रत समये ब्रह्म मुहूर्ते उत्थाय स्नानं कुर्मः; घृतं, क्षीरं च न...

पाशुर १

श्री गोदा देवी... गोकुलं नाम्नि ग्रामे स्थिताः गोपिकाः..श्रीकृष्णं वन्दितुं... प्रोत्साहेन उच्चैः मधुर गीतं गायन्ती.. एवं आह्वयति। "श्री...

bottom of page