top of page

पाशुर १०

  • Writer: Jayasri Thothathri
    Jayasri Thothathri
  • Dec 25, 2018
  • 2 min read

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति?

कदा सुषुप्तिं प्राप्तुं शक्यते? जीवनं प्रति किमपि चिन्ता नास्ति चेदेव सम्यक् निद्रां प्राप्तुं शक्यते।

निद्रिता गोपिका अपेक्षया जाकरूका गोपिका श्रेष्ठा इति न। सर्वाः गोपिकाः परमभक्ताः एव।

गोपिकासु मनसि द्विविधा निष्टा स्तः

१) प्रथमा निष्टा

*प्राप्यम् ..उपायं .. द्वयमपि कृष्णः एव*।

*प्राप्यम्*... कृष्णः एव प्राप्तव्यम्।

*उपायम्* … कृष्णेनैव कृष्णं प्राप्तव्यम्।

अतः (त्वरां विना) निर्भयोनिर्भरो अस्मि इति...

_स्वय प्रयत्नेन न साध्यम् ... भगवानस्य कृपया एव साध्यम्_ इति ज्ञानेन.. निश्चिन्तया निद्रां करोति।

भगवान् सर्व जीवात्मभ्यः मोक्षप्राप्तं (श्वैरीवैकुण्ठे परमात्मना सह आनन्दानुभवम्) दातुं इच्छया .. बहवः प्रयत्नान् कुर्वन् अस्ति।

१.. लोक श्रिष्टि

२.. वेदाः .. वेदान्तार्थः

३.. स्वावताराः ...राम .. कृष्ण.. इत्यादि अवताराः

४.. (वेदान्तार्थं अस्मभ्यम् उपदिशतुम्) आल्वार् आचार्यावताराः

५.. अन्तरात्मनः

इति क्रमेण प्रयत्नैः .. कृषिकरः इव .. सहनेन ..प्रतीक्षां कुर्वन् अस्ति।

यदा एकः जीवात्मनः .. लोकानुभवं त्यज्य कृष्णानुभवं इच्छति ... तदा एव .. तस्मिन् जीवात्मनः कृते ... तस्य सृष्टि फलं अलभत् इति .. भगवान् मोदते।

एषा गोपिका तु सदृशमेव। अतः भगवान् एतस्याः सृष्टिफलं प्राप्तवान् ..इति तृप्त्या .. आनन्देन निद्रां करोति।

*यः जानाति मामेव पुरुशोत्तमम् सः सर्ववित् भजतिवान्* इति श्रीकृष्णवाक्यम्। एक विज्ञानेन सर्वविज्ञानम्।

_द्वितीया निष्टा .._

प्राप्यं कृष्णः एव। उपायमपि सः एव। किन्तु ...केवलं ज्ञानं न पर्याप्तम् .. ज्ञानेन सह अनुष्टानवृद्धि अपि परम आवश्यकम्।

*कैंकर्यं विना शेशत्वं न सिध्यति*। जीवात्मा अपि

अचेतनमिव भवति।

अतः द्वीतीया निष्टा _मोक्षं प्राप्तुं.. उपाय रीत्या किमपि न करणीयम्_... किन्तु *मोक्षप्राप्तं ...कृपया दायिन् कृष्णाय ... उपाय रीत्या न... कैंकर्य रीत्या यावत् शक्ति अस्ति .. तावत् करणीयम्*

एतस्मिन् पाशुरे *नोट्रु स्वर्गं पुगुगिन्र अम्मनाय्* इति _स्वर्गम् (कृष्णानुभवम्) प्राप्तुं सिद्धां गोपिकां आहूय_ ... *माट्रमुं तारारो वासल् तिरवादार्* इति _भवति तु द्वारं न उद्घाटयति ..किमर्थं प्रतिवादमपि न ददाति?_ *नाट्रत्तुलाय् मुडि नारायणन्* तुलसीपत्रं धारित कृष्णः *नम्माल् पोट्रप् परै तरुं पुण्णियनाल्* अस्माभिः वन्द्य फलं ददाति *पण्डरुनाल् कूट्रत्तिन् वाय् वील्न्द कुम्बकर्णनुं* _कदाचिद् उपमृत कुम्बकर्णः अपि_ *तोट्रुमुनक्के परुन्तुयिल्तान् तन्दानो!!* _सनिद्र स्पर्धायां भवत्या विजित सः ... भवत्यै तस्य निद्रामपि दत्तवान् वा?_ *आट्र अनंतलुडैयाय् अरुन्गलमे* _सुश्रान्त भवति!गुणवती!_ *तेट्रमाय् वन्दु तिरवेलोरम्पावाय्* _तरुणतया आगत्य द्वारस्य उद्धाटनं करोतु_ इति वार्तालापं करोति।




Recent Posts

See All
पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

 
 
 
पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

 
 
 
पाशुर ८

एषा गोपिका तु ....श्रीकृष्णं अपेक्षया ...कृष्णभक्ताय... कौतूहलेन सेवां कर्तुं गुणवती। तेन कारणेन ...श्रीकृष्णाय... एतां गोपिकां कृते...

 
 
 

Comments


bottom of page