
श्लोकः
मौलौ गङ्गा शशाङ्कौ
करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्र हिमगिरि तनया
चन्दनं सर्व गात्रे
इदं शीतं प्रभूतं तव कनकसभानाथ
सोढुं क्व शक्ति:
चित्ते निर्वेद तप्ते यदि भवति न ते
नित्य वासो मदीये।
मौलौ=On the crown of your head
गङ्गा=ganges(is there which is very cold)
शशाङ्कौ=the crescent moon(which is also cold)
करचरणतले=on your hands and feet
शीतलाङ्गा=cold bodied
भुजङ्गा:=snakes (are there)
वामे भागे=in your left side
दयार्द्र=wet with compassion (because of which her body is cold)
हिमगिरि तनया=the daughter of Himavan, (हिम्=ice),( गिरि=mountain), so she is obviously cold
सर्व गात्रे =the entire body
चन्दनं =sandal wood (which is very cold)
कनकसभानाथ =Kanakasabha Natha!
यदि=if
मदीये चित्ते =in my mind
निर्वेद तप्ते =which is boiling with ignorance
ते नित्यवास:=your permanent residing
न भवति =does not happen
इदं प्रभूतं शीतं=thus surrounded by all cold objects
सोढुं क्व शक्ति :=how can you withstand or bear this?
-- Smt. Satya Subramanyam
मौलौ=शिरस्य मकुठे
गङ्गा=शीतल नदी अस्ति
शशाङ्कौ=मण्डलस्य अङ्गः...चन्द्रः तदपि शीतलम् !
करचरणतले=भवतः पादौपाणौ च
शीतलाङ्गा=शरीर पूर्णशीतलम्
भुजङ्गा:=सर्पाःचरन्ति ।
वामे भागे=अर्दाङ्गै
दयार्द्र=शीतल दयालुगुणसहित
हिमगिरि तनया= (हिम् -गिरि) अपेक्षया शीतलमेव../हिमनृपस्य पुत्री इति ..सा अपि शीतलम्।
सर्व गात्रे = अशेषे अङ्गे
चन्दनं = सुगन्धद्रव्यस्य लेपनम् ..इतोपि शीतलम् !
कनकसभानाथ =अद्भुत नाथ!
यदि-
मदीये चित्ते -- अकस्मात् मम मनसी
निर्वेद तप्ते = यत्र अज्ञानमेव प्रहरति
ते नित्यवास:= आदारनिवासः
न भवति = प्राप्तुम्असमर्था चेत् ।
इदं प्रभूतं शीतं= उभयौबृहत् शीतलक्षेत्रे ..
सोढुं क्व शक्ति := भवन्तः अद्भुत शक्तिः कधम् इति कथं ज्ञातुम् इच्छामि !! ।
-- Guruji