top of page

श्लोकः

मौलौ गङ्गा शशाङ्कौ

करचरणतले शीतलाङ्गा भुजङ्गा:

वामे भागे दयार्द्र हिमगिरि तनया

चन्दनं सर्व गात्रे

इदं शीतं प्रभूतं तव कनकसभानाथ

सोढुं  क्व शक्ति:

चित्ते निर्वेद तप्ते यदि भवति न ते

नित्य वासो मदीये।

 

मौलौ=On the crown of your head

गङ्गा=ganges(is there which is very cold)

शशाङ्कौ=the crescent moon(which is also cold)

करचरणतले=on your hands and feet

शीतलाङ्गा=cold bodied

भुजङ्गा:=snakes (are there)

वामे भागे=in your left side

दयार्द्र=wet with compassion (because of which her body is cold)

हिमगिरि तनया=the daughter of Himavan, (हिम्=ice),( गिरि=mountain), so she is obviously cold

सर्व गात्रे =the entire body

चन्दनं =sandal wood (which is very cold)

कनकसभानाथ =Kanakasabha Natha!

यदि=if

मदीये चित्ते =in my mind

निर्वेद तप्ते =which is boiling with ignorance

ते नित्यवास:=your permanent residing

न भवति =does not happen

इदं प्रभूतं शीतं=thus surrounded by all cold objects

सोढुं क्व शक्ति :=how can you withstand or bear this?

-- Smt. Satya Subramanyam

मौलौ=शिरस्य मकुठे

गङ्गा=शीतल नदी अस्ति

शशाङ्कौ=मण्डलस्य अङ्गः...चन्द्रः तदपि शीतलम् !

करचरणतले=भवतः पादौपाणौ च

शीतलाङ्गा=शरीर पूर्णशीतलम्

भुजङ्गा:=सर्पाःचरन्ति ।

वामे भागे=अर्दाङ्गै

दयार्द्र=शीतल दयालुगुणसहित

हिमगिरि तनया= (हिम् -गिरि) अपेक्षया शीतलमेव../हिमनृपस्य पुत्री इति ..सा अपि शीतलम्।

सर्व गात्रे = अशेषे अङ्गे

चन्दनं = सुगन्धद्रव्यस्य लेपनम् ..इतोपि शीतलम् !

कनकसभानाथ =अद्भुत नाथ!

यदि-

मदीये चित्ते  -- अकस्मात् मम मनसी

निर्वेद तप्ते = यत्र अज्ञानमेव प्रहरति

ते नित्यवास:= आदारनिवासः

न भवति = प्राप्तुम्असमर्था चेत् ।

इदं प्रभूतं शीतं= उभयौबृहत् शीतलक्षेत्रे ..

सोढुं क्व शक्ति := भवन्तः अद्भुत शक्तिः कधम् इति कथं  ज्ञातुम् इच्छामि !! ।

-- Guruji

Dakshinamurthy Shloka - Smt. Subhashini
00:00
bottom of page