Dhanur Masa Vaibhavam

Shri Godha Devi {Andal} invited all gopikas to relish Krishna Bhakti through her Thiruppavai during Margazhi. Samskruta Krupa invites all to relish Andal's Thiruppavai in Sarala Samskrutam.
तादानीम् जगन्तम् प्रमित भवतः पादाभ्याम् एते जयजयकाराः
रिपुमय लङ्कान् ्ध्वंसित विक्रान्तये एते जयजयकाराः
कपट शकटरूप राक्षसं मारित स्तव्याय एते जयजयकाराः
लघु दारु शकलमिव धेनुं उड्डीकृत पादाभ्याम् एते जयजयकाराः
गिरिम् छत्रं कृत्वा धारित भवद्दया गुणेभ्यः एते जयजयकाराः
विजयी भूत रिपूखण्डन खड्गाय एते जयजयकाराः
भवत: सौन्दर्यं सङ्कीर्त्य भवतः प्राप्य "परै "इति फलम् स्वीकर्तुम् वयं आगतवत्यः
हे सुंदर रूप ! अस्मदुपरी भवत: दयारसं सम्प्रोक्ष्यतु
जयहो स्वामि जय जय जयहो
-- Sri. Suryanarayanan Ji
हरि: हरति पापानि। एतत् वाक्यमं पठित्वा एकं श्लोकं स्मरणे आगच्छति। तत् भक्त प्रह्लादेन कृतं स्तोत्रम्। नाम हर्यष्टकम्। हरि: नाम शब्ते द्वयम् अक्षरम् अस्ति। ह + रि । यदा "ह"वदाम: तदा अस्माकं सर्वानि पापानि बहि: आनयति।अनन्तरं रि: वदाम: तत्क्षणे तानिसर्वानि पापानि हरि: नाशं करोति । अन्धकारमपि दूरि करोति।।
-- Smt. Janaki Kannan
श्री गोदा देव्याः तिरुप्पावै गीता
मार्गशीर्षः मासः
श्री कृष्णः भगवद्गीतायां "मासानां मार्गशीर्षोSहम्" इति उक्तवान्। एषः मासः दनुर् मासः केशव मासः च इत्यपि दृश्यते।
मार्गशीर्षः इत्युक्ते श्रेष्टं वैकुण्ठं गन्तुं मार्गानां, उत्तमः मार्गः, एषः मासः इति; यतः उत्तरायण कालं वैकुण्ठं गन्तुम्, अर्च्चिराति मार्गस्य द्वारम् इव अस्ति। उत्तरायण कालात् पूर्वं दक्षिण कालस्य अन्तिम मासः मार्गशीर्षः मासः अस्ति।
सामान्यत: ब्रम्हमुहूर्तः अनुष्ठानं पूजां कर्तुं च उचितः समयः इति दृश्यते। मार्गशीर्षः मासः तु देवानां ब्रम्हमूहूर्तः। अतः एतस्मिन् मासे कृतं देवपूजनं बहु श्रेष्ठं इति दृश्यते।
दनुर् मासस्य अन्येकः विशेषः गोदा देव्याः त्रिंशत् तिरुप्पावै गीता। साक्षात् भूमा देव्याः अवतारमेव श्री गोदा देवी। तस्याः अन्येक नाम "श्री आन्डाल्"। श्री गोता देव्याः अवतार रहस्यं प्रति पञ्चमे पाशुरदिने पश्यामः चेत् इतोपि उचितं भवति।
श्री गोदा देवी गीतया वैकुण्ठं कथं प्राप्तव्यम् इति अस्मभ्यं अतीव कृपया उक्तवती। अतः "तिरुप्पावै गीता" तु श्रीवैकुण्ठ मार्गदर्शनं एव इति दृश्यते।
श्रीकृष्णकामं तु सामान्य कामं न; भक्त्याः परमा स्थितिः एव श्री कृष्णकामम्। श्री गोदा देवी तस्याः षट् वयसि अतीव कृष्ण भक्त्या तिरुप्पावै गीतां गीतवती।
प्रथमायां गीतायां श्री वैकुण्ठे स्थितं श्रीमन्नारायणं (पर रूपम्) वन्दितुं, द्वितीयां गीतायां क्षीराप्ति क्षेत्रे आदिशेषशयने स्थितं क्षीराप्तिनाथं (व्यूह रूपम्) वन्दितुं, तृतीयां गीतायां त्रिविक्रमम् (विभवावतारम्) वन्दितुं च सूचितवती।
-- Smt. Jayasri Thothathri