top of page
पाशुर १ :
श्री गोदा देवी... गोकुलं नाम्नि ग्रामे स्थिताः गोपिकाः..श्रीकृष्णं वन्दितुं... प्रोत्साहेन उच्चैः मधुर गीतं गायन्ती.. एवं आह्वयति।
"श्री मार्गमासि दिवसे पूर्णचन्द्रे स्नानार्थंं वयं मिलित्वा गच्छामः।
श्रीमन् नन्दगोपस्य कुमारम् यशोदा मातुः सिम्हशिशुरं च श्लागमाना गीतां गायामः।
श्रीकृष्णः मेघश्यामवर्णे आदित्यचन्द्रवदने अस्ति। सः कृष्णः एव तस्मै शरणागतं कृतं अस्मभ्यम् मोक्षफलं दास्यति। तं कृष्णं व्रतम् अनुसृत्य वन्दामहे।"... इति नगरे व्रतस्य गोषां करोति।
प्रथमेन पाशुरेण "श्रीकृष्णं प्राप्तुं व्रतं अनुसरणीयम्। सर्वे मिलित्वा आगच्छन्तु" इति प्रोत्साहेन आह्वयति।
bottom of page