top of page

तात्पर्यम्

Brahma Muhurtam - Guruji
00:00
Jeevanasya Lakshyam - Sri Rajiv Ji
00:00
Krishna Bhakta - Sri. Rajiv Ji
00:00
Naivedyam - Smt. Baghyalakshmi
00:00
Vishwasam - Smt. Baghyalakshmi
00:00
Kadalitalam - Smt. Baghyalakshmi
00:00
Krishna Bhakti - Smt. Jayashree Narayanan
00:00
Shuna Pucham - Smt. Jayasri Thothathri
00:00

पञ्च भूतेभ्यः पाठाः

 

पञ्च भूतेभ्यः बहवह गुणाः अस्माभिः अनुसरणम् करणीयम्। 

 

प्रतमः भूतः

 

*आकाश:* 

 

आकाशस्य विशेष गुणाः

 

अनन्तम्

अपरिमित शक्तिः

तस्य शरीरे सूर्यः चन्द्रः मेघाः नक्षत्राणी च सर्वस्मै स्तानम् ददाति।

 

एवमेव वयमपि अस्माकम् अधिकतम शक्तिं उपयोगम् करणीयम्। सर्वेभ्यः अवकाशं दत्वा 

_परोपकारम् लोकहितम् च करणीयम्_

 

द्वितीयः

 

*वायुः*

 

वायोः विशेष गुणाः

 

वायुः सौगन्धिक वस्तूनाम् सन्चरति चेत् सुगन्धम् नीत्वा चलति। दुर्गन्धि वस्तूनाम् सन्चरति चेत् दुर्गन्धम् नीत्वा चलति।

 

एवमेव अस्माकं स्वभावम् अस्माकं सङ्घम् आश्रयते। अतः वयम् सदा सत्सङ्घे स्थित्वा 

_मनसा सततम् स्मरणीयम्_

_वचसा सततम् वदनीयम्_

 

 तृतीयः

 

*अग्निः*

 

अग्नेः विशेष गुणाः

 

समयपालनम् - punctuality

जीवानां भिन्नता/सविकल्प स्वभावम् न

 

सर्वेभ्यः जनेभ्यः साहाय्यम् करोति। सर्वथा (in every way) अस्मभ्यम् कार्यं करोति। सूर्येन वृष्टिः भवति।

 

एवमेव वयमपि पक्षपातं विना

 

_अहर्निशम् जागरणीयम्_

_लोकहितम् करणीयम्_ 

 

चतुर्तः

 

*जलम्*

 

जलस्य विशेष गुणाः

 

सर्वेभ्यः जीवेभ्यः साहाय्यम् करोति। जलेन वृक्षाः वर्धन्ते। स्वाभिमानं विना कार्यम् करोति। सर्वदा अधर स्ताने प्रवहति।

 

एवमेव वयमपि स्वाभिमानं विना _कार्यक्षेत्रे त्वरणीयम्_

 

पञ्चमः

 

*पृथ्वी*/ *भूमि:*

 

पृथिव्याः विशेष गुणाः

 

सर्वजीवान् भारान् वावहीति। किमपि कर्माय आक्षेपं न करोति। न कदापि बुद्धिम् विकृत्वा अस्मभ्यम् कष्टं ददाति। तस्य निरहङ्क्रियाम् कार्यं द्रष्ट्वा वयमपि अहङकारं विना कष्टं शेष्य कार्यं  करणीयम्। 

 

_दुःख सागरे तरणीयम्_

_कष्ट पर्वते चरणीयम्_

_विपत्ति विपिने भ्रमणीयम्_

_लोकहितम् च करणीयम्_

--  Smt. Jayasri Thothathri

bottom of page