
तात्पर्यम्
पञ्च भूतेभ्यः पाठाः
पञ्च भूतेभ्यः बहवह गुणाः अस्माभिः अनुसरणम् करणीयम्।
प्रतमः भूतः
*आकाश:*
आकाशस्य विशेष गुणाः
अनन्तम्
अपरिमित शक्तिः
तस्य शरीरे सूर्यः चन्द्रः मेघाः नक्षत्राणी च सर्वस्मै स्तानम् ददाति।
एवमेव वयमपि अस्माकम् अधिकतम शक्तिं उपयोगम् करणीयम्। सर्वेभ्यः अवकाशं दत्वा
_परोपकारम् लोकहितम् च करणीयम्_
द्वितीयः
*वायुः*
वायोः विशेष गुणाः
वायुः सौगन्धिक वस्तूनाम् सन्चरति चेत् सुगन्धम् नीत्वा चलति। दुर्गन्धि वस्तूनाम् सन्चरति चेत् दुर्गन्धम् नीत्वा चलति।
एवमेव अस्माकं स्वभावम् अस्माकं सङ्घम् आश्रयते। अतः वयम् सदा सत्सङ्घे स्थित्वा
_मनसा सततम् स्मरणीयम्_
_वचसा सततम् वदनीयम्_
तृतीयः
*अग्निः*
अग्नेः विशेष गुणाः
समयपालनम् - punctuality
जीवानां भिन्नता/सविकल्प स्वभावम् न
सर्वेभ्यः जनेभ्यः साहाय्यम् करोति। सर्वथा (in every way) अस्मभ्यम् कार्यं करोति। सूर्येन वृष्टिः भवति।
एवमेव वयमपि पक्षपातं विना
_अहर्निशम् जागरणीयम्_
_लोकहितम् करणीयम्_
चतुर्तः
*जलम्*
जलस्य विशेष गुणाः
सर्वेभ्यः जीवेभ्यः साहाय्यम् करोति। जलेन वृक्षाः वर्धन्ते। स्वाभिमानं विना कार्यम् करोति। सर्वदा अधर स्ताने प्रवहति।
एवमेव वयमपि स्वाभिमानं विना _कार्यक्षेत्रे त्वरणीयम्_
पञ्चमः
*पृथ्वी*/ *भूमि:*
पृथिव्याः विशेष गुणाः
सर्वजीवान् भारान् वावहीति। किमपि कर्माय आक्षेपं न करोति। न कदापि बुद्धिम् विकृत्वा अस्मभ्यम् कष्टं ददाति। तस्य निरहङ्क्रियाम् कार्यं द्रष्ट्वा वयमपि अहङकारं विना कष्टं शेष्य कार्यं करणीयम्।
_दुःख सागरे तरणीयम्_
_कष्ट पर्वते चरणीयम्_
_विपत्ति विपिने भ्रमणीयम्_
_लोकहितम् च करणीयम्_
-- Smt. Jayasri Thothathri