top of page

समस्याः

स्वागतम् ।

एकदा कश्चित् गुरुकुले आचार्यः छात्रानां एका समस्या अपृच्छत् ।

एकः धनकस्य चत्वारः पुत्राः । ज्येष्ठः कृते अधिक प्रियम् । तस्य ७७,००० / रुप्या अन्य त्रयः पुत्रानां प्रति ११,०००/- दत्तवान् (३३,००० /- आगत्य ).।

ज्येष्ठः किम् प्राप्तवान् ??

उत्तरं तु सरलमेव । तदापि प्रेशयतु ..।

समस्या...... Continuation..

सर्वे छात्राः तक्षनेन ४४,००० /-..इति उक्तवन्तः..किन्तु महेशःनाम  छात्रः तूष्नीम् आसीत् ।। अन्य छात्राः  तस्य परिहासं कृतवन्तः ।

"महेशः..किमर्थं मौनम्  " इति आचार्यः अप्रृच्छत् ।

हे गुरो ..ज्येष्ठः अहङ्कारं प्राप्तवान्...तस्य जनकः पापं च..।..आचार्यः.. आश्चर्येन..बहु सन्तोषः..सत्यं च..किन्तु त्वं कथं ज्ञातवान्..इति अपि वदतु..।

गूरो भवान् ज्येष्ठः  ""किम्  "" प्राप्तवान् इति अप्रृच्छत्।..''कति"  इति न.. तदा सूक्ष्मता अस्ति इति ज्ञातम् । अधिक धनात् अहङ्कारं.. भेदपक्ष्यात् पापम् इति निश्चितम् ।

त्वं एव बुद्धिमान् इति आचार्यः अनुग्रहं कृतवान्। ।।

-- Guruji

निर्वहणकौशालम् 

 

एकः जनकः तस्य पुत्रेभ्यः १७ ऊष्ट्रान् संपत्ति रूपेण त्यक्त्वा

दिवङ्गतः।

 

जनकस्य मरणानन्तरं सर्वे पुत्रा: तस्य सङ्कल्पपत्रम् अपठन्।

तस्मिन् १७ ऊष्ट्रेषु ज्येष्ठ: १/२ भागं, मध्यमः १/३ भागं तथा कनिष्ठ: १/९ भागं स्वीकर्तुम् आदिष्टम्।

 

तथैव विभक्तुम् असमर्थेषु पुत्रेषु कलहम् अभवत्।  अतः ते सर्वे एकं पण्डितसमीपम् अगच्छन्।

 

सः अपि तेषां समस्यां क्षमापूर्वेण शृत्वा एकम् उपायम् अकरोत्।

स्वस्य एकम् ऊष्ट्रम् आनीय तै: सह तेषां स्थानम् अगच्छत्।

 

तत्र स्वस्य ऊष्ट्रम् अपि तेषाम् ऊष्ट्रैः सह संस्थाप्य विभक्तुम्

आरब्धम् अकरोत्।  अधुना ऊष्ट्रानां सकलं १८ अभवत्।

तस्य अर्धं (१८ × १/२ = ९) ९ ऊष्ट्रान् ज्येष्ठाय, मध्यमाय (१८ × १/३ = ६) ६ ऊष्ट्रान्, तथा कनिष्ठाय २ ऊष्ट्रौ (१८ × १/९ = २)

भागी कृत्य दत्वा, स्वस्य एकं ऊष्ट्रम् अपि प्रत्यानीय स्वस्थानम् अगच्छत्।

 

सर्वे सन्तुष्टा: अभवन्।

-- Smt. Baghyalakshmi

Photo from Jayasri Thothathri (7).jpg

एषा घटिका अध:पतनात् द्विधा विभक्ता।

लघुखण्डाया: सङ्कलनं ३१, तथा बृहत: ३०।

कथं एषा घटिका विभक्ता? इति प्रश्नम्।

स्मरणीयं यत् द्विधा एव विभक्ता।

-- Smt. Bhagyalakshmi

Photo from Jayasri Thothathri (8).jpg
Photo from Jayasri Thothathri (9).jpg

अनयो:  चित्रयोः पञ्च भेदाः सन्तिl  ते के इति  वदन्तुl

-- Smt. Lalitha Vijayeendran

द्वौ जनकौ द्वौ पुत्रौ च मिलित्वा उपाहारमन्दिरं गत्वा एकैक पुरुषः एकैक दोसां अखादत्। एका दोसायाः मूल्यम् २० रुप्यकाणि। परन्तु विक्रयपत्रे ६० रुप्यकाणि एव इति आसीत्। किमर्थं ६०?

 

पिता ,पुत्र, प्रौत्र इति र्‍ ३  ... एक दोसायाः मूल्यम् र्‍ २०,  ३x २० र्‍६०

पितुः पुत्रः, पुत्रस्य पुत्रः 

              - द्वौ पुत्रौ

पौत्रस्य पिता, पितुः पिता 

              - द्वौ जनकौ

-- Smt. Jayasri Thothathri

bottom of page