top of page
Chitra Vivaranam
.jpg)
Chitra Vivaranam - Smt. Geeta Raju
00:00.jpg)
Picture Description - Smt. Geetha Raju
00:00Picture Colours - Smt. Vijaya
00:00More description - Smt. Jayasri Thothathri
00:00
आकाशे मेघः चन्द्रः च स्तः।
चत्वारः खगाः सुखेन डयन्ते।
पर्वतयोः मध्ये सूर्योदयं भवति।
पर्वतस्य समीपे एका सरिता प्रवहति।
सरितायां एकः हंसः तरति
द्वै मत्स्यौ क्रीडतः च।
एकः पुरुषः एकां नौकां वहति।
सरितायाः उभयतः उद्यानम् अस्ति।
सरितायाः दक्षिणतः एकः वृक्षः अस्ति। तस्मात् वृक्षात् एकं फलं पतति।
सरितायाः वामतः एकः बालकः, एका बालिका, बहवह मृगाः च सन्ति।
एकः हरिणः सरितायां क्रीडन्तौ मत्स्यौ पष्यति।
अन्येकः हरिणः वृक्षस्य अधः तिष्ठति।
अन्येकः हरिणः घासं खादति।
एकः कलन्दकः किञ्चित् भोजनं खादति।
बाला शशकेन सह क्रीडति।
बालः तां बालां आह्वयति।
तत्र चत्वारः शशकाः सन्ति।
उद्याने त्रीणि पुष्पसस्यानि अपि सन्ति।
तिस्रः चित्रपतङ्गिकाः तेभ्यः पुष्पेभ्यः मकरन्दान् पिबन्ति।
-- Smt. Jayasri Thothathri
Picture colours - Smt. Geetha Raju
00:00.jpg)
Picture Description - Smt. Jayasri Thothathri
00:00bottom of page