top of page

कथा

Sri Ramakrishna Paramahamsa - Sri Suryanarayanan Ji
00:00
Na Kinchit Nirupayogi - Sri Suryanarayanan Ji
00:00

भोजः कविश्च

भोजराज : अतीव कला रसिक :၊ कविताप्रियः ၊ अतः कवयः सदा तस्य सभां आगत्य स्वचातुर्यं 🤷‍♂प्रकटयन्ति स्म I स: अपि तेषां चमत्कारपूर्णां कवितां श्रुत्वा पारितोषिकं 🥈अयच्छत् I

      एकस्मिन् दिने दौवारिक : न्य वेदयत् "कविः कश्चित् भवन्तं द्रष्टुम् आगतः " 🏻इति ၊ राजा "तं सादरं प्रवेशय " इति आज्ञापयत् ।

अथ दौवारिकेन प्रवेशितः कविः राजानं जयाशिषा🏻 वर्धयित्वा आसने  उपविशति स्म I

राजा - विद्वन् । को विशेषः ?

कवि : - अद्यत्वे शिवः नास्ति ၊नामशेष : जात: ၊

रा- कथमेतत् ?" इश्वर : नास्ति इति कथम् ?

क - तस्यार्धम्  नारायणेन हृतम् ၊

रा- कथमेतत्?

क - तस्य देहार्धं हृत्वा नारायणः "शंकरनारायण: " इति प्रसिद्ध :၊

रा - (सविस्मयं) अथ अवशिषृं देहार्धं ?

क - तत् गिरिजया हृतम्၊

रा-गङ्गा आसीत् किल तस्य शिरसि ?

क - सा दुःखिता समुद्रे पतिता၊

रा- चन्द्रकला कुत्र गता?

क - सा स्वर्गं (आकाशं ) गता ၊

रा - कष्टं कष्टं ၊ तस्य भूषणं वासुकिः कुत्र गतः?

क - स: पातालं प्रविष्ट:၊

रा- शंकरः सर्वज्ञ: किल? ' ज्ञानं महेश्वरात् इच्छेत् .' इति खलु जना ‍‍‍  वदन्ति ၊सर्वेषां ईश्वर : आसीत् ၊ इदानीं तत् ज्ञानं इश्वरत्वं च कुत्र गतम् ?

क - तदेव वक्तुं आगतः ၊ सर्वज्ञत्वं अधीश्वरत्वं च त्वां आगमत् ၊त्वां 🏻विना कः सर्वज्ञ:? को वा सवेश्वरः 🤴(प्रभुः)??

रा-कवे चमत्कारपूर्णां🏻🏻 ते वाणी၊ कथय तस्य  भिक्षाटनं🥗 क्वगतम्? तत् न कदापि तस्मात् अपगच्छति၊

क - किं न पश्यसि? भिक्षाटनं मां आगमत् ၊

रा- साधु साधु ၊ कवितां कथय ၊ कविः कवितां अपठत् ၊

अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं

देवेत्थं जगतीतले पुरहराभावः समुन्मीलति ၊

गङ्गा सागरं अम्बरं शशिकला नागाधिपः क्ष्मातलं

सर्वज्ञत्वं अधीश्वरत्वं आगमत्  त्वां, मां च भिक्षाटनं ॥

भोजराज : महता पारितोषिकेन तं     अतोषयत्၊

---- Smt. Lalitha Vijayendran

bottom of page