top of page
सुभाषितम्

अन्तः सारविहीनानामुपदेशो न जायते।

मलयाचल सम्सर्गात्न वेणुश्चन्दनायते।।

About Upadesha - Guruji
00:00

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।

मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥

-- Smt. Vijaya

Subhashitam - Smt. Vijaya
00:00

यदा किञ्चिज्ज्ञोऽहं गज इव मदान्ध: समभवम्

तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:। 

यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतम्

तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।

किञ्चिज्ज्ञः - knew a little

मदान्ध: समभवम् - I was arrogant

अवलिप्तं अभवत् - was conceited

बुधजनसकाशात् - due to my association with scholars

मदः - pride

व्यपगतः - was gone

 

तात्पर्यम् : ज्ञानेन सह विनय वृध्दि अपि आवश्यकम्

-- Smt. Jayasri Thothathri

About Ahankara - Jayasri Thothathri
00:00
bottom of page