top of page
सुभाषितम्
अन्तः सारविहीनानामुपदेशो न जायते।
मलयाचल सम्सर्गात्न वेणुश्चन्दनायते।।
About Upadesha - Guruji
00:00पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
-- Smt. Vijaya
Subhashitam - Smt. Vijaya
00:00यदा किञ्चिज्ज्ञोऽहं गज इव मदान्ध: समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:।
यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।।
किञ्चिज्ज्ञः - knew a little
मदान्ध: समभवम् - I was arrogant
अवलिप्तं अभवत् - was conceited
बुधजनसकाशात् - due to my association with scholars
मदः - pride
व्यपगतः - was gone
तात्पर्यम् : ज्ञानेन सह विनय वृध्दि अपि आवश्यकम्
-- Smt. Jayasri Thothathri
About Ahankara - Jayasri Thothathri
00:00bottom of page