top of page
Kalpana

महालयपक्ष उद्दिश्य प्रदेश निर्णय चर्छा चलति!!!!
संस्कृतेन संभाषणं कुरु। जीवनस्य परिवर्तनं कुरु इति गायन्ति।
-- Guruji
सः काकः संस्कृतशिबिरं चालयति।
-- Smt. Janaki Kannan
पशवपक्षिणानां संस्कृतं संभाषणम्
काकाः - का/कः अन्नं ददाति इति भाषन्ते।
कोकिलः - कू कू इति, कू मम मित्रम् इति कूजन्ति।
धेनवः - मा, मा इति अहमेव सर्वेषां माता। अतः माम् मा मारयतु इति उपदिशन्ति।
मेषाः - मे, मे भोजनम् ददातु। माम् भोजनं मा कुरु इति प्रार्थना कुर्वन्ति।
--- Jayasri Thothathri
bottom of page