पाशुर २ :
द्वीतीयेन पाशुरेण, भूलोके वसितान् सर्वान् आहूय, व्रतनियमम् एवं वदति।
"व्रत समये ब्रह्म मुहूर्ते उत्थाय स्नानं कुर्मः;
घृतं, क्षीरं च न स्वीकुर्मः; वयं शलकां पुष्पं तु स्वयं न धारयामः। (व्रतस्यानन्तरं कृष्णस्य हस्तेन एव धारणीयम्); सामान्य भोग्ये विषये कालं व्ययं न कृत्वा ....परमभोग्यं कृष्णः एव... इति चिन्तनेन तस्य कीर्तिं गायामः। अस्मभ्यं कृष्णस्नेहं एव आवश्यकम्। सामान्यं भोग्यं न... इति कृष्णं दर्शनीयम्।
पूर्वजान् अनुसृत्य एव कार्यं करणीयम्। पूर्वजेन त्यक्तं कार्यं न करणीयम्। तेषां कार्याणां "पराणां दोषं प्रति...अन्यस्य गृहं गत्वा उक्तं किंवदन्तीं"... तु निश्चयेन त्यक्तव्यम्; दानं धर्मं च स्वाभिमानं विना 'भगवत्प्रीत्यार्थं एव सत्कार्यं कुर्मः' इति ज्ञानेन कर्तव्यम्"
सूक्ष्मार्थ : शरीरे वसितान् जीवात्मान् आहूय "मानुष्य जन्मस्य प्रयोजनं जन्मसागरात् विमोचनम् एव। तन्निमित्तं श्रिकृष्णाय शरणागतं कुर्वन्तु" इति श्री गोदा देवी उपदिशति।