top of page

पाशुर ३:

वयं सर्वे त्रिविक्रमनामं गायन् व्रतं समाश्रयामः चेत् लोकक्षेममपि भवति। मासत्रयं वृष्टिः भविष्यति।....इति श्री गोदा देवी कृपया लोकक्षेमम् इच्छति।

यदि अधिकं वृष्टिः भवति तर्हि कृषिफलं नाशं भविष्यति। वृष्टिः तु नास्ति चेत् जलशोषं भविष्यति। अतः उपयुक्ता वृष्टिः आवश्यकम्। *सर्वत्र यथेष्टं संपत्तिः संपूर्णतरा भवतु* इति श्री गोदा देवी आशीर्वादं ददाति।

प्रथमायां गीतायां पुरुषार्थम् किम् (goal) इति वदति। द्वीतीयां गीतायां कथम् एतं पुरुषार्थं प्राप्तुं शक्यते इति उपायम् वदति.... कृत्य अकृत्य विवेगं प्रति... किं करणीयं...किं न करणीयं इति वदति। ...तारकं पोषकं भोग्यं सर्वं कृष्णः एव... कृष्णस्य कृपया एव अस्मभ्यं सर्वं लभ्यते इति ज्ञानेन कार्यं कर्तव्यम् इति वदति। तृतीयां गीतायां लोकक्षेमं इच्छति।

एताभिः  त्रिभिः गीताभिः

*नारायणः* एव நாராயணனே பறை தருவான் (१) *परम स्वामिन्* பாற்கடலுள் பையத் துயின்ற பரமன்(२) *उत्तमः* च ஓங்கி உலகளந்த உத்தமன் इति परमं वेदान्तार्थं तिरुमन्त्रार्थमपि श्री गोदा देवी सुलभेन उक्तवती।

bottom of page