top of page

पाशुर ८

  • Writer: Jayasri Thothathri
    Jayasri Thothathri
  • Dec 23, 2018
  • 1 min read

एषा गोपिका तु ....श्रीकृष्णं अपेक्षया ...कृष्णभक्ताय... कौतूहलेन सेवां कर्तुं गुणवती। तेन कारणेन ...श्रीकृष्णाय... एतां गोपिकां कृते ..अतीव कौतूहलम् अस्ति। अतः ... श्री गोदा देवी ...श्रीकृष्णस्य ... प्रियं अधिकं... संपादिता एतया गोपिकया सह एव ... कृष्णं वन्दितुं गन्तव्यम् ... इति अन्यान् गोपिकान् आनीय ... तस्यै... *कौतुहलमुडैय पावाय्* इति नाम्ना आह्वयति।

एतेन पाशुरेण श्री गोदा देवी *सत्सङ्गस्य महत्वम्...तस्य आवश्यकम्* प्रति सूचयति।

कथं भगवत्कैंकर्यात्... भक्तकैंकर्यम् ... श्रेष्ठम्? किमर्थं भगवानपि तां (तस्य भक्ताय कृतं सेवाम्) इच्छति? सत्सङ्गं कथं अस्मभ्यं साहाय्यं करोति?

१) भगवान् तु *स्वतंत्रः नाथः*(uncontrolled, independent)। भक्तः *परतन्त्रः शिष्यः*।

वयं ...परतन्त्रम् (भगवत्सेवां) प्रति ...भक्तात् एव ज्ञातुं शक्यते।

२) भगवान् *मौनी(silent)*। देवालये भगवान् अर्चारूपेण अस्ति। वयं अस्माकं कष्टं... तस्मै वदति चेदपि ... भगवान् ...अस्मान् आश्वासनं (प्रत्यक्षरूपेण) न करोति। *कश्चित् भक्तेन एव... अस्मभ्यम् दृढप्रत्ययं (firm confidence) ददाति*

३) भगवान् *उदासीनः (Neutral)*। यद्यपि भगवान्... अन्तरात्म रूपेण... अस्मान् हृदये एव ... वसन् अस्ति....तथापि ... सः ..एकः साक्षिन् इव ...अस्माकं सर्वकर्माणि पश्यति। कश्चित् भक्तेनैव ... अस्मान् सन्मार्गे नयति। अतः भगवदाज्ञां ज्ञातुं सत्सङ्गम् आवश्यकम्।

४) भक्ताय कैंकर्यं कर्तुं समये एव ... अस्माकम् अहङ्कारम् ...ममकारम्...च.. चलतः।

श्री गोदा देव्यै नमः

सर्वं श्रीकृष्णार्पणमस्तु

Recent Posts

See All
पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

 
 
 
पाशुर १०

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति? कदा सुषुप्तिं...

 
 
 
पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

 
 
 

Comments


bottom of page