top of page

पाशुर ३:

  • Writer: Jayasri Thothathri
    Jayasri Thothathri
  • Dec 18, 2018
  • 1 min read

Updated: Apr 26, 2019

देवी कृपया लोकक्षेमम् इच्छति।

यदि अधिकं वृष्टिः भवति तर्हि कृषिफलं नाशं भविष्यति। वृष्टिः तु नास्ति चेत् जलशोषं भविष्यति। अतः उपयुक्ता वृष्टिः आवश्यकम्। *सर्वत्र यथेष्टं संपत्तिः संपूर्णतरा भवतु* इति श्री गोदा देवी आशीर्वादं ददाति।

प्रथमायां गीतायां पुरुषार्थम् किम् (goal) इति वदति। द्वीतीयां गीतायां कथम् एतं पुरुषार्थं प्राप्तुं शक्यते इति उपायम् वदति.... कृत्य अकृत्य विवेगं प्रति... किं करणीयं...किं न करणीयं इति वदति। ...तारकं पोषकं भोग्यं सर्वं कृष्णः एव... कृष्णस्य कृपया एव अस्मभ्यं सर्वं लभ्यते इति ज्ञानेन कार्यं कर्तव्यम् इति वदति। तृतीयां गीतायां लोकक्षेमं इच्छति।

एताभिः त्रिभिः गीताभिः

*नारायणः* एव நாராயணனே பறை தருவான் (१) *परम स्वामिन्* பாற்கடலுள் பையத் துயின்ற பரமன்(२) *उत्तमः* च ஓங்கி உலகளந்த உத்தமன் इति परमं वेदान्तार्थं तिरुमन्त्रार्थमपि श्री गोदा देवी सुलभेन उक्तवती।

Recent Posts

See All
पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

 
 
 
पाशुर १०

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति? कदा सुषुप्तिं...

 
 
 
पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

 
 
 

Comments


bottom of page