पाशुर ३:
- Jayasri Thothathri
- Dec 18, 2018
- 1 min read
Updated: Apr 26, 2019
देवी कृपया लोकक्षेमम् इच्छति।
यदि अधिकं वृष्टिः भवति तर्हि कृषिफलं नाशं भविष्यति। वृष्टिः तु नास्ति चेत् जलशोषं भविष्यति। अतः उपयुक्ता वृष्टिः आवश्यकम्। *सर्वत्र यथेष्टं संपत्तिः संपूर्णतरा भवतु* इति श्री गोदा देवी आशीर्वादं ददाति।
प्रथमायां गीतायां पुरुषार्थम् किम् (goal) इति वदति। द्वीतीयां गीतायां कथम् एतं पुरुषार्थं प्राप्तुं शक्यते इति उपायम् वदति.... कृत्य अकृत्य विवेगं प्रति... किं करणीयं...किं न करणीयं इति वदति। ...तारकं पोषकं भोग्यं सर्वं कृष्णः एव... कृष्णस्य कृपया एव अस्मभ्यं सर्वं लभ्यते इति ज्ञानेन कार्यं कर्तव्यम् इति वदति। तृतीयां गीतायां लोकक्षेमं इच्छति।
एताभिः त्रिभिः गीताभिः
*नारायणः* एव நாராயணனே பறை தருவான் (१) *परम स्वामिन्* பாற்கடலுள் பையத் துயின்ற பரமன்(२) *उत्तमः* च ஓங்கி உலகளந்த உத்தமன் इति परमं वेदान्तार्थं तिरुमन्त्रार्थमपि श्री गोदा देवी सुलभेन उक्तवती।
Comments