top of page

पाशुर २

  • Writer: Jayasri Thothathri
    Jayasri Thothathri
  • Dec 17, 2018
  • 1 min read

Updated: Apr 26, 2019

द्वीतीयेन पाशुरेण, भूलोके वसितान् सर्वान् आहूय, व्रतनियमम् एवं वदति।

"व्रत समये ब्रह्म मुहूर्ते उत्थाय स्नानं कुर्मः;

घृतं, क्षीरं च न स्वीकुर्मः; वयं शलकां पुष्पं तु स्वयं न धारयामः। (व्रतस्यानन्तरं कृष्णस्य हस्तेन एव धारणीयम्); सामान्य भोग्ये विषये कालं व्ययं न कृत्वा ....परमभोग्यं कृष्णः एव... इति चिन्तनेन तस्य कीर्तिं गायामः। अस्मभ्यं कृष्णस्नेहं एव आवश्यकम्। सामान्यं भोग्यं न... इति कृष्णं दर्शनीयम्।

पूर्वजान् अनुसृत्य एव कार्यं करणीयम्। पूर्वजेन त्यक्तं कार्यं न करणीयम्। तेषां कार्याणां "पराणां दोषं प्रति...अन्यस्य गृहं गत्वा उक्तं किंवदन्तीं"... तु निश्चयेन त्यक्तव्यम्; दानं धर्मं च स्वाभिमानं विना 'भगवत्प्रीत्यार्थं एव सत्कार्यं कुर्मः' इति ज्ञानेन कर्तव्यम्"

सूक्ष्मार्थ : शरीरे वसितान् जीवात्मान् आहूय "मानुष्य जन्मस्य प्रयोजनं जन्मसागरात् विमोचनम् एव। तन्निमित्तं श्रिकृष्णाय शरणागतं कुर्वन्तु" इति श्री गोदा देवी उपदिशति।

Recent Posts

See All
पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

 
 
 
पाशुर १०

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति? कदा सुषुप्तिं...

 
 
 
पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

 
 
 

Comments


bottom of page