top of page

पाशुर ६:

  • Writer: Jayasri Thothathri
    Jayasri Thothathri
  • Dec 21, 2018
  • 2 min read

एतस्यां गीतायां ... *पिल्लाय्* इति नाम्ना एकां गोपिकां ...उत्थाप्य... पक्षि नादम्...पक्षिराजस्य मन्दिरे श्वेतशङ्खस्य नादम्...च...प्रातः सूर्योदयं सूचयति! .. मुनयः योगिनः च .... भूतनावदं शकटासुरवदं कृत्वा आदिसेशशयने सुप्तं कृष्णं...मनसिकृत्य... *हरि नाम* सङ्कीर्तनं कुर्वन्ति। हरि नामं श्रुत्वा अस्माकं हृदयमपि भक्त्या शीतलं भवति खलु! उत्तिष्ठतु! इति श्री गोदा देवी कृष्णानुभवार्थं तां गोपिकाम् आह्वयति।

एषा गोपिका ...भाकवतप्रभावं न ज्ञात्वा ...ताभिः सह एव... मिलित्वा कृष्णानुभवं करणीयम्... इत्यपि न ज्ञात्वा ..एकाकिनी कृष्णं अनुभवन्ती आसीत्। अतः *पिल्लाय् (अज्ञाता)* इति आह्वयति।

_सहेतुक संसारम् अपहरति हरिः।_

_हरिः हरति पापानि।_

_हरिः अस्माकं पंँचेन्द्रियाणि अपि तस्य सौन्दर्रय स्वरुपेण अपहरति ।_

अतः हरि नाम सङ्कीर्तनं परमं श्लाघ्यम्।

कृष्णं प्रति वास्तविक ज्ञानेन हरि स्मरणं करणीयम् इत्यपि सूचयति।

श्री गोदा देवी ... तिरुप्पावै गीतायां ... प्रत्येक पाशुरेण ... उज्जीवन सोपानमार्गे ... कथं ...क्रमषः ...आरोहणीयं ..इति अस्मभ्यम् उपदिशति।

१... प्राप्य ज्ञानम्

प्राप्यम् किम्? *श्रीमन्नारायणाय कैंकर्यप्राप्ति*। ("नारायणने नमक्के परै तरुवान्")

एतस्य प्राप्यस्य महत्वं प्रति ज्ञानम्....

*जनन मरण चक्रात् विमोचनम्। सदा सर्वदा आनन्दानुभवम्*

२... प्राप्यस्य प्राबल्यं ज्ञात्वा एव.... तदर्थं ....प्रयत्नं कर्तुं इच्छा... कल्पते। प्राप्यं प्राप्तुम् उपायं किम्? *वैराग्यम्*

("सय्याधन सय्यों")

महत् प्राप्यज्ञानस्यानन्तरं ... प्रयत्नं कर्तुं वैराग्यं लभ्यते।

स्वयं प्रयत्नेन न शक्यते। भगवानस्य कृपया एव साध्यम् इति ज्ञानेन...तस्य परमात्मनस्य कमल चरणारविन्दौ *शरणाकतं* ...("परमनडि पाडि") *नाम सङ्कीर्तनं* च करणीयम्।

पापकर्मं अन्तरेण (தவிர்த்து) ...पुण्यकर्मं तु... तस्य फलं... कृष्णाय समर्पयन् करणीयम्।

३... वैराग्येण कृतं ... (कृत्य करण...अकृत्य अकरण) एतस्सत्कार्येण... लोकक्षेममपि प्राप्तम्। ("नीन्गात सल्वम् निरैन्दु") *परोपकार कार्यम्* करणीयम्

४...तदनन्तरं.... आचार्यस्य कटाक्षं लभ्यते। ("ओन्रु नी कैकरवेल्...सर्वार्थान् ददातु" इति आचार्यं वदति) आच्छार्याः... अस्माकम् उज्जीवनार्थं वेदान्तस्य सर्वार्थान् ...सर्वाय वर्षितुं ... सदा सर्वदा ...सिद्धाः एव। सर्वे *आचार्यं आश्रयणीयम्*।

५...भगवद्वाचे ( *मा शुचः*) ...श्रुतेः ( *वेदेषु* in Vedas)....च.. श्रद्धातव्यम्... *पूर्ण विश्वासम्*

("वायिनाल् पाडि... मनदिनाल् सिन्दित्तु... तूमलर् तूवित् तोलुताल् ... सर्वपापम् तीयिनिल् तूसागुम्")

सर्वं कृष्णार्पणं कृत्य ... अस्माकं जीवनं प्रति शोकं विना ...स्वधर्मं आचरणीयम्।

श्री गोदा देवी ... उत्तर (following) ... दश पाशुरैः ... कृष्ण भक्तां उत्थापयितुं ... सुप्रभातं गीतं गायति। प्रत्येक पाशुरेण .... भक्तजनस्य .... अत्यावश्यकान् भव्य गुगान् (required qualities)....प्रति वदन्ती अस्ति।

एषा गोपिका तु ... कृष्णभक्ता। परन्तु कृष्णभक्तस्य प्रभावं न जानाति। अतः... एतां गोपिकां *पिल्लाय् (अज्ञाता)* इति नाम्ना आहूय ...

*कृष्णप्रभावेन सह कृष्णभक्तस्य प्रभावमपि ज्ञातव्यम्* इति उपदिशति।

जगत्सृष्टि समये ... भगवान् सन्कल्पित्वा ... स्वयं जकदिव परिणमति। सर्व जीवात्मा तु ....तस्य शरीरस्य अङ्गमेव।

उपादानम् (प्रकृति) ... निमित्तम् (कर्ता) ... सहकारी (ज्ञान भक्ति वैराग्येण कृता सृष्टि) इति त्रिविधकरणमपि भगवानेव।

अतः श्रीकृष्णः एव सकल विशयाय *वित्तु (मूलम्)* इति ज्ञानेन हरि स्मरणम् आवश्यकम् इत्यपि सम्बोधयति।

Recent Posts

See All
पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

 
 
 
पाशुर १०

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति? कदा सुषुप्तिं...

 
 
 
पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

 
 
 

Comments


bottom of page