top of page

पाशुर ४:

  • Writer: Jayasri Thothathri
    Jayasri Thothathri
  • Dec 19, 2018
  • 1 min read

एतेन पाशुरेण... भागवद्कैंकर्यस्य अवश्यं दृश्यते। सामान्यतया अपि कश्चन माता... तस्याः शिशुजनाय..... कोपि साहाय्यं करोति चेत्.... बहु सन्तोषम् अनुभवति।

श्री कृष्णः तु... सर्वेषां माता। सर्वे तस्य शिशुजनाः एव। तेषां जनानां.... ये कृष्णाय परिपूर्ण शरणागतं कुर्वन्ति.....तेभ्यः कृष्णस्य अतीव प्रीति लभ्यते।

श्री गोदा देवी तु श्रीकृष्णस्य प्रिय भक्ता। गोदया.. धृतां मालां एव... श्रीकृष्णः इष्टवान्। अतः.. वरुण देवः अपि .. कश्चित् कैङ्कर्य प्राप्तुं ... श्री गोदा देवीं प्रार्थितवान्।

श्री गोदा देवी... गोपिकानां दनुर्मास स्नानार्थं....लोकक्षेमार्थं च... मासत्रयं वर्षनीयम्... इति वरुण देवाय... आज्ञां ददाति। कथं वर्षनीयम् .... इत्यपि वदति।

जगन्नातस्य श्याम वर्णः इव वर्णमेघेन....सागरात्...जलं सवीकृत्य..उत्स्तोभित्वा आकाशं गमनीयम्....अनन्तरं.....पद्मनाभस्य हस्ते स्थितः सुदर्शन चक्रः इव घनज्वालां (lightning) ....वलम्पुरि शङ्खनादः इव मेघगर्जनं (thunder) च कृत्य श्रीरामचन्द्रस्य हस्तात् शरवर्षिन् इव ....सर्वं जलं वर्षणीयम् इति सुन्दरतरा उक्तवती।

*सूक्ष्मार्थः* आच्छार्याः .... श्रीकृष्णस्य कृपा सागरात् ...औदार्यं..कारुण्यं...सौहार्दं... एतान् गुणान्.... स्वीकृत्य .... अस्मभ्यं तं कृपावृर्ष्टिं वर्षीय अनुग्रहं कुर्वन्ति।

श्रीमन्नारायणः श्रीवैकुण्ठे...कृपया... सङ्कल्पित्वा... ब्रम्हदेवसृष्ट्याः पूर्वमेव... आदौ समष्टि सृष्टिं (महान्...अहङ्कारम्...पञ्चभूतानि..इत्यादि... २४ तत्वानि) करोति।

श्रीगोदा देवी .. *ஊழிமுதல்வன்* नाम्ना तस्य *जकत्कारणत्वं*(creator) दर्शयति।

अनन्तरं क्षीराप्ति सागरे ब्रम्हदेवं सृष्टित्वा.... तेन... व्यष्टि सृष्टिं करोति। *पद्मनाभस्य* नाम्ना तस्य *औदार्यं*(magnanimity) *सौहार्दं*(affection) च दर्शयति।

Recent Posts

See All
पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

 
 
 
पाशुर १०

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति? कदा सुषुप्तिं...

 
 
 
पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

 
 
 

Comments


bottom of page