top of page

पाशुर १

  • Writer: Jayasri Thothathri
    Jayasri Thothathri
  • Dec 16, 2018
  • 1 min read

Updated: Apr 26, 2019

श्री गोदा देवी... गोकुलं नाम्नि ग्रामे स्थिताः गोपिकाः..श्रीकृष्णं वन्दितुं... प्रोत्साहेन उच्चैः मधुर गीतं गायन्ती.. एवं आह्वयति।

"श्री मार्गमासि दिवसे पूर्णचन्द्रे स्नानार्थंं वयं मिलित्वा गच्छामः।

श्रीमन् नन्दगोपस्य कुमारम् यशोदा मातुः सिम्हशिशुरं च श्लागमाना गीतां गायामः।

श्रीकृष्णः मेघश्यामवर्णे आदित्यचन्द्रवदने अस्ति। सः कृष्णः एव तस्मै शरणागतं कृतं अस्मभ्यम् मोक्षफलं दास्यति। तं कृष्णं व्रतम् अनुसृत्य वन्दामहे।"... इति नगरे व्रतस्य गोषां करोति।

प्रथमेन पाशुरेण "श्रीकृष्णं प्राप्तुं व्रतं अनुसरणीयम्। सर्वे मिलित्वा आगच्छन्तु" इति प्रोत्साहेन आह्वयति।

Recent Posts

See All
पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

 
 
 
पाशुर १०

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति? कदा सुषुप्तिं...

 
 
 
पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

 
 
 

Comments


bottom of page