पाशुर ७
- Jayasri Thothathri
- Dec 22, 2018
- 1 min read
एषा गोपिका तु ... कृष्णभक्तः श्रेष्ठः इति जानाति। परन्तु ... भक्त कैंकर्यं कर्तुं विस्मृतवती।
अतः एतां गोपिकां *पेय्प्पण्णे* (असुर शक्त्या कृष्णभक्ति करोति) इति आहूय ...
केवलं ज्ञानं न पर्याप्तम्। कृष्ण कैंकर्येण सह *कृष्णभक्ताय अपि कैंकर्यं करणीयम्* इति सम्बोधयति।
अनन्तरं *अस्माकं नायिका* .... *तेजस्वी* इति नामभ्यामपि आह्वयति।
एतेन पाशुरेण
भक्तेन ... परात्... *निन्दनम् .... अभिनन्दनम् द्वयमपि समान रीत्या स्वीकरणीयम्*
*आप्त बन्धुः ... अस्मान् निन्दति चेदपि .... अस्माकं शोभनार्थमेव निन्दति*
इति ज्ञातव्यम्।
श्री गोदा देवी ... षष्ठमे पाशुरे...कृष्ष्णस्य प्रथमं चेष्टितम् (भूतनावधम्) ... सप्तमी पाशुरे ... अन्तिमं चेष्टितम् (केशीवधम्)च उक्त्वा ... कृष्णस्य सर्वचेष्टितान् ....एताभ्यां पाशुराभ्याम् उक्तवती इति दृश्यते।
Comments