top of page

पाशुर ७

  • Writer: Jayasri Thothathri
    Jayasri Thothathri
  • Dec 22, 2018
  • 1 min read

एषा गोपिका तु ... कृष्णभक्तः श्रेष्ठः इति जानाति। परन्तु ... भक्त कैंकर्यं कर्तुं विस्मृतवती।

अतः एतां गोपिकां *पेय्प्पण्णे* (असुर शक्त्या कृष्णभक्ति करोति) इति आहूय ...

केवलं ज्ञानं न पर्याप्तम्। कृष्ण कैंकर्येण सह *कृष्णभक्ताय अपि कैंकर्यं करणीयम्* इति सम्बोधयति।

अनन्तरं *अस्माकं नायिका* .... *तेजस्वी* इति नामभ्यामपि आह्वयति।

एतेन पाशुरेण

भक्तेन ... परात्... *निन्दनम् .... अभिनन्दनम् द्वयमपि समान रीत्या स्वीकरणीयम्*

*आप्त बन्धुः ... अस्मान् निन्दति चेदपि .... अस्माकं शोभनार्थमेव निन्दति*

इति ज्ञातव्यम्।

श्री गोदा देवी ... षष्ठमे पाशुरे...कृष्ष्णस्य प्रथमं चेष्टितम् (भूतनावधम्) ... सप्तमी पाशुरे ... अन्तिमं चेष्टितम् (केशीवधम्)च उक्त्वा ... कृष्णस्य सर्वचेष्टितान् ....एताभ्यां पाशुराभ्याम् उक्तवती इति दृश्यते।

Recent Posts

See All
पाशुर ११

श्री गोदा देवी एतेन पाशुरेण .. आचार्य प्रभावं प्रति वदति। एतस्मिन् पाशुरे ...प्रथमं *कट्रुक्ट्करवै गणन्गल् पल करन्दु ...सट्रार् तिरललिय...

 
 
 
पाशुर १०

श्री गोदा देवी नवम दशम पाशुरयोः गोपिकायाः *परुन्तुयिल्* (deep sleep) सुषुप्तिं श्लाघते। किमर्थं एवं निद्रां प्रशंसति? कदा सुषुप्तिं...

 
 
 
पाशुर ९

श्री गोदा देवी ...एतेन पाशुरेण अपि ...पञ्चमी पाशुर इव ...अनेकान् वेदान्तार्थान् प्रदर्शयति। प्रथमं ...वयम् ...एकेन भक्तेन...

 
 
 

Comments


bottom of page