top of page

Sri Rama Navami

Seetharama.jpg
SriRamaNavami - Smt, Jayalakshmi
00:00

प्रातस्मरणम् ।

रामाय राम भद्राय

रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय

सीतायाः पतये नमः ।।

श्लोकः तु सर्वे जानिमः ।

एतानि नामानि श्री रामः

कथं प्राप्तवान्  ??!! 

१। जनकदशरथस्य नामकरणम्.....रामः ।

२..कौशल्या...रामेण भद्रमेव इति..रामभद्रः ।

३..कैकेयी..बाल्यवयसे रामः चन्द्रप्रीति..सा दर्पने चन्द्रं दर्शयति..इति

रामचन्द्रः ।

४..वशिष्ठाचार्यः...रामः साक्षात् प्रणव स्वरुपः..इति..वेदसे ।

५..अयोध्याजनाः ..रघुवम्सस्य श्रेष्ठः..इति  रघुनाथः ।

६..सीता देवी तस्याः नाथा इति ..नाथा। 

७..मिथिलाजनाः ...जन्मस्थ्लतः....सीतापति 

--- Guruji

bottom of page