top of page
Sri Rama Navami

SriRamaNavami - Smt, Jayalakshmi
00:00प्रातस्मरणम् ।
रामाय राम भद्राय
रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय
सीतायाः पतये नमः ।।
श्लोकः तु सर्वे जानिमः ।
एतानि नामानि श्री रामः
कथं प्राप्तवान् ??!!
१। जनकदशरथस्य नामकरणम्.....रामः ।
२..कौशल्या...रामेण भद्रमेव इति..रामभद्रः ।
३..कैकेयी..बाल्यवयसे रामः चन्द्रप्रीति..सा दर्पने चन्द्रं दर्शयति..इति
रामचन्द्रः ।
४..वशिष्ठाचार्यः...रामः साक्षात् प्रणव स्वरुपः..इति..वेदसे ।
५..अयोध्याजनाः ..रघुवम्सस्य श्रेष्ठः..इति रघुनाथः ।
६..सीता देवी तस्याः नाथा इति ..नाथा।
७..मिथिलाजनाः ...जन्मस्थ्लतः....सीतापति
--- Guruji
bottom of page