top of page

पाशुर ७

एषा गोपिका तु ... कृष्णभक्तः श्रेष्ठः इति जानाति। परन्तु ... भक्त कैंकर्यं कर्तुं विस्मृतवती।

अतः एतां गोपिकां *पेय्प्पण्णे* (असुर शक्त्या कृष्णभक्ति करोति) इति आहूय ...

केवलं ज्ञानं न पर्याप्तम्। कृष्ण कैंकर्येण सह *कृष्णभक्ताय अपि कैंकर्यं करणीयम्* इति सम्बोधयति।

अनन्तरं *अस्माकं नायिका* .... *तेजस्वी* इति नामभ्यामपि आह्वयति।

एतेन पाशुरेण

भक्तेन ... परात्... *निन्दनम् .... अभिनन्दनम् द्वयमपि समान रीत्या स्वीकरणीयम्*

*आप्त बन्धुः ... अस्मान् निन्दति चेदपि .... अस्माकं शोभनार्थमेव निन्दति*

इति ज्ञातव्यम्।

श्री गोदा देवी ... षष्ठमे पाशुरे...कृष्ष्णस्य प्रथमं चेष्टितम् (भूतनावधम्) ... सप्तमी पाशुरे ... अन्तिमं चेष्टितम् (केशीवधम्)च उक्त्वा ... कृष्णस्य सर्वचेष्टितान् ....एताभ्यां पाशुराभ्याम् उक्तवती इति दृश्यते।

bottom of page