पाशुर ५:
श्रीवराह भगवान् हिरण्याक्षात् श्रीभूमादेवीं रक्षितवान्। तस्मिन् समये श्रीभूमादेवी... कृपया भूलोके वसितानां जनानाम् उज्जीवनार्थं.. उपायं किम्.. इति पृष्ठवती। भगवानपि वात्सल्येन *कीर्तनम् अर्चनम् आत्म समर्पणम्* इति त्रीन् उपायान् उक्तवान्।
एतान् विषयान् अस्मभ्यम् उपदिशतुम् साक्षात् भूमा देवी... श्री गोदा देव्याः अवतारं कृतवती। तिरुप्पावै पञ्चया गीतया ... एतान् सूक्ष्मार्थान् दत्तवती।
வாயினால் பாடி
மனதினால் சிந்தித்து
தூமலர் தூவி தொழுது
निर्माल्येन पुष्पेण अर्चनीयम् इति उक्तवती। प्रतिफलार्थं तु अर्चनं न करणीयम्। प्रीत्या कुर्मः चेत् निर्माल्यं अर्चनं भवति।
*श्री कृष्ण चरमश्लोकः*
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: || 66||
श्रीकृष्णेन भगवद्गीतायाः अन्ते उक्तं चरमश्लोगं तु वेदान्तस्य परमं सारम्। परन्तु केचन जनेन विपरीदार्थं अवगतम्।
तस्यार्थंमपि श्री गोदा देवी पञ्चया गीतया सुलभेन स्पष्टं वदति।
चरमश्लोके श्रीकृष्णः तस्य मुख्यानां गुणानां विशेषं प्रदर्शयति। स्वामित्वम...वात्सल्यम्...सौशील्यम्...सौलप्यम्...आर्जवम्...इति ...एतान् गुणान् दृष्ट्वा..शरणागतं ज्ञानं लभ्यते।
*माम् एकं शरणं व्रज* इति वाक्प्रचारेण श्रीकृष्णस्य _स्वामित्वम्_ .... *अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि* इति तस्य _वात्सल्यं भावम्_ ... *मा शुच:* इति तस्य _सौशील्यं सौलप्यं आर्जवम् स्वभावम्_ दृश्यते।
*स्वामित्वम्* -- श्रीकृष्णस्य महत्वम्, महानुभावत्वम्
*वात्सल्यम्* --- श्रीकृष्णः ..(शरणागतं कृतं) अस्माकं दोषमपि.. गुणमिव स्वीकृत्य अनुग्रहति।
*सौशील्यम्* --- यद्यपि श्रीकृष्णः जगन्नाथः ..तथापि सः तस्य भक्तैः सः मित्र भावेन मिश्री करोति (mingle with)
*सौलप्यम् आर्जवम्* --- यद्यपि श्रीकृष्णः लोकनाथः तथापि सर्वेन.. भक्त्या प्रीत्या च.. सुलभेन कृष्णं प्राप्तुं शक्यते।
श्री गोदा देवी एतस्यां गीतायां *मायन्(मायाकारः)* इति नाम्ना...श्रीकृष्णस्य परत्वं प्रदर्शयति। श्री कृष्णः एव परात्परः। *परात्परः* इत्युक्ते श्रीकृष्णः (श्रीमन्नारायणः) अपेक्षया... श्रेष्ठः.. कोपि... कुत्रापि ...नास्ति इति। भगवान् जगत्सृष्टिः तु ..सङ्कल्पमात्रेण सुलभेन.. करोति। प्रलयसमये सर्वीन्.. स्वस्य उदरे.. धरन्.. रक्षति। एतस्सर्वं कार्यं.. कथं करोति इति.. कोपि न जानाति। अतः *मायाकारः परात्परः च*
*वड मधुरै मैन्दन्* इति नाम्ना मधुरा नगरे ... अवतारं कृतः श्रीकृष्णः एव... सः *परात्परः मायन्* इति सूचयति।
*तूयपरुनीर् यमुनै तुरैवन्* इति नाम्ना श्रीकृष्णस्य *वात्सल्यं* गुणं प्रदर्शयति। यमुना नद्याः जलं तु ...श्यामवर्णे एव अस्ति। द्रष्टुं निर्माल्यं जलं न। परन्तु.. मधुरा नगरात्... श्री वसुदेवः श्री कृष्णं... गोकुलं नगरं नेतुं, नद्याः मद्ये.. सः चलितुं... मार्गं दत्तवती। मार्गे चलन् समये यमुना नदी... उपरि उपरि उद्गत्य ...श्रीकृष्णस्य पादस्पर्शंमपि कृतवती। यमुना नद्याः ...सदृशं उत्तमं कैङ्कर्यं द्रष्ट्वा.. सन्तुष्टः कृष्णः...तस्य बाल्यकाले ... यमुना नद्यामेव सर्वदा प्रीत्या जलक्रीड़ां कुर्वन् आसीत्।
*आयर्कुलत्तिनिल् तोन्रुम् अणिविलक्कु* इति नाम्ना भगवानस्य .._सौशील्यं_.. गुणं प्रदर्शयति। देवाः अपि भगवन्तं दर्शयितुं.. वैकुण्टं गन्तुं न शक्यते। परन्तु.. सः महात्मन् भगवान् ...भक्तैः सः मिश्री कर्तुं इच्छया ... गोकुले ..गोपानां मध्ये ...अवतारितवान्।
*तायै कुडल् विलक्कम् सय्द दामोदरन्* इति नाम्ना भगवानस्य _सौलप्यं_ गुणं प्रदर्शयति। यशोदा माता ... परात्परं कृष्णं ...उलूखबन्धनं कृतवती ... इति सर्वाय प्रदर्शयितुं... प्रीत्या ... *दामोदरः* नामं स्वीकृतवान्। सः एव भक्तवत्सलः।
सद्रशं *(परात्परः भक्तवत्सलः च)* कृष्णं... सर्वे त्रिकरणेषु
_१) मुखेन गीतव्यम्...२) मनसा स्मरणीयम्...३) निर्माल्येन (प्रतिफलार्थं न..प्रीत्या) पुष्मेन पूजनीयम्_
इति श्रीगोदादेवी कृपया उपदिशति।
श्रीकृष्णः वात्सल्येन *अस्मान् सर्व पापेभ्यो मोक्षयिष्यति* इति एतस्यां गीतायां *पोय पिलयुं* (पूर्वं पापम्) *पुगुतरुवान् ninranavum* (अज्ञानेन कृतं आगामि पापम्) *तीयिनिल् तूसागुम्*(सर्वं पापम् अग्नौ अदृश्यं भवति) इति वदति। अतः *मा शुचः* इति श्री गोदा देवी अस्मभ्यं आश्वासं ददाति।
श्री गोदा देवी, तिरुप्पावै गीतायां प्रथम पाशुर तः पञ्चम पाशुर पर्यन्तं भगवानस्य प्रभावं प्रति उक्तवती।
श्रीवैकुण्ठ नारायणः.....क्षीराप्ति नाथः.....त्रिविक्रमः.....श्रीरामः....श्रीकृष्णः.....इति नामभिः ...
१)नारायणः... सर्वस्यै (भगवानेव पुरुषः...जीवात्मा स्त्रीः) मोक्षं प्राप्तुं... सर्वाभिः सह आनन्दम् अनुभवितुम् च इच्छया ...जगत्सृष्टिं करोति
२)भगवान् ...सर्वासां रक्षणार्थं वैकुण्ठात् क्षीराप्तिक्षेत्रं आगत्य... सर्वाभ्यः सन्मार्गं प्रदर्शयितुं .....ब्रह्मदेवेन चतुर्वेदान् दत्तवान्।
३...५) साधु रक्षणार्थं ...शत्रु निरसनार्थं ...अस्मभ्यम् वेदान्तार्थं उपदिशतुं च ... बहवः अवतारान् करोति।
एवम्... भगवान् अस्माकम् उज्जीवनार्थं ...कियत् प्रयत्नं कुर्वन् अस्ति...इति उक्तवती।